कालिदास जयंती के बारे में पांच वाक्य संस्कृत में लिखिए? Kalidas jayanti ke bare me panch vakya sanskrit mein likhiye


सवाल: कालिदास जयंती के बारे में पांच वाक्य संस्कृत में लिखिए?

कालिदासस्य जयन्ती भारतीय संस्कृतिः महत्वपूर्णम् अस्ति। सः कविराजः इति प्रसिद्धः, महाकविः कालिदासः संस्कृतसाहित्यस्य रत्नम् धारयति। तस्य जयन्ती वर्षे आषाढशुक्लपक्षस्य पूर्णिमायाम् आचर्यते। तेन कृतानि काव्यानि यथा अभिज्ञानशाकुन्तलम्, मेघदूतम्, रघुवंशम् च संस्कृतसाहित्ये स्थानम् अवलम्बन्ते। तस्य स्मरणार्थम् जयन्तीदिने विद्यालयेषु च विश्वविद्यालयेषु च साहित्यिक कार्यक्रमाः आयोज्यन्ते।

Rjwala Rjwala is your freely Ai Social Learning Platform. here our team solve your academic problems daily.

0 Komentar

Post a Comment

let's start discussion

Iklan Atas Artikel

Iklan Tengah Artikel 1

Iklan Tengah Artikel 2

Latest Post